Sanskrit tools

Sanskrit declension


Declension of बिसतन्तुमय bisatantumaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बिसतन्तुमयः bisatantumayaḥ
बिसतन्तुमयौ bisatantumayau
बिसतन्तुमयाः bisatantumayāḥ
Vocative बिसतन्तुमय bisatantumaya
बिसतन्तुमयौ bisatantumayau
बिसतन्तुमयाः bisatantumayāḥ
Accusative बिसतन्तुमयम् bisatantumayam
बिसतन्तुमयौ bisatantumayau
बिसतन्तुमयान् bisatantumayān
Instrumental बिसतन्तुमयेन bisatantumayena
बिसतन्तुमयाभ्याम् bisatantumayābhyām
बिसतन्तुमयैः bisatantumayaiḥ
Dative बिसतन्तुमयाय bisatantumayāya
बिसतन्तुमयाभ्याम् bisatantumayābhyām
बिसतन्तुमयेभ्यः bisatantumayebhyaḥ
Ablative बिसतन्तुमयात् bisatantumayāt
बिसतन्तुमयाभ्याम् bisatantumayābhyām
बिसतन्तुमयेभ्यः bisatantumayebhyaḥ
Genitive बिसतन्तुमयस्य bisatantumayasya
बिसतन्तुमययोः bisatantumayayoḥ
बिसतन्तुमयानाम् bisatantumayānām
Locative बिसतन्तुमये bisatantumaye
बिसतन्तुमययोः bisatantumayayoḥ
बिसतन्तुमयेषु bisatantumayeṣu