Herramientas de sánscrito

Declinación del sánscrito


Declinación de बिसतन्तुमय bisatantumaya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बिसतन्तुमयः bisatantumayaḥ
बिसतन्तुमयौ bisatantumayau
बिसतन्तुमयाः bisatantumayāḥ
Vocativo बिसतन्तुमय bisatantumaya
बिसतन्तुमयौ bisatantumayau
बिसतन्तुमयाः bisatantumayāḥ
Acusativo बिसतन्तुमयम् bisatantumayam
बिसतन्तुमयौ bisatantumayau
बिसतन्तुमयान् bisatantumayān
Instrumental बिसतन्तुमयेन bisatantumayena
बिसतन्तुमयाभ्याम् bisatantumayābhyām
बिसतन्तुमयैः bisatantumayaiḥ
Dativo बिसतन्तुमयाय bisatantumayāya
बिसतन्तुमयाभ्याम् bisatantumayābhyām
बिसतन्तुमयेभ्यः bisatantumayebhyaḥ
Ablativo बिसतन्तुमयात् bisatantumayāt
बिसतन्तुमयाभ्याम् bisatantumayābhyām
बिसतन्तुमयेभ्यः bisatantumayebhyaḥ
Genitivo बिसतन्तुमयस्य bisatantumayasya
बिसतन्तुमययोः bisatantumayayoḥ
बिसतन्तुमयानाम् bisatantumayānām
Locativo बिसतन्तुमये bisatantumaye
बिसतन्तुमययोः bisatantumayayoḥ
बिसतन्तुमयेषु bisatantumayeṣu