Sanskrit tools

Sanskrit declension


Declension of बिसनाभि bisanābhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बिसनाभिः bisanābhiḥ
बिसनाभी bisanābhī
बिसनाभयः bisanābhayaḥ
Vocative बिसनाभे bisanābhe
बिसनाभी bisanābhī
बिसनाभयः bisanābhayaḥ
Accusative बिसनाभिम् bisanābhim
बिसनाभी bisanābhī
बिसनाभीः bisanābhīḥ
Instrumental बिसनाभ्या bisanābhyā
बिसनाभिभ्याम् bisanābhibhyām
बिसनाभिभिः bisanābhibhiḥ
Dative बिसनाभये bisanābhaye
बिसनाभ्यै bisanābhyai
बिसनाभिभ्याम् bisanābhibhyām
बिसनाभिभ्यः bisanābhibhyaḥ
Ablative बिसनाभेः bisanābheḥ
बिसनाभ्याः bisanābhyāḥ
बिसनाभिभ्याम् bisanābhibhyām
बिसनाभिभ्यः bisanābhibhyaḥ
Genitive बिसनाभेः bisanābheḥ
बिसनाभ्याः bisanābhyāḥ
बिसनाभ्योः bisanābhyoḥ
बिसनाभीनाम् bisanābhīnām
Locative बिसनाभौ bisanābhau
बिसनाभ्याम् bisanābhyām
बिसनाभ्योः bisanābhyoḥ
बिसनाभिषु bisanābhiṣu