Singular | Dual | Plural | |
Nominative |
बिसनाभिः
bisanābhiḥ |
बिसनाभी
bisanābhī |
बिसनाभयः
bisanābhayaḥ |
Vocative |
बिसनाभे
bisanābhe |
बिसनाभी
bisanābhī |
बिसनाभयः
bisanābhayaḥ |
Accusative |
बिसनाभिम्
bisanābhim |
बिसनाभी
bisanābhī |
बिसनाभीः
bisanābhīḥ |
Instrumental |
बिसनाभ्या
bisanābhyā |
बिसनाभिभ्याम्
bisanābhibhyām |
बिसनाभिभिः
bisanābhibhiḥ |
Dative |
बिसनाभये
bisanābhaye बिसनाभ्यै bisanābhyai |
बिसनाभिभ्याम्
bisanābhibhyām |
बिसनाभिभ्यः
bisanābhibhyaḥ |
Ablative |
बिसनाभेः
bisanābheḥ बिसनाभ्याः bisanābhyāḥ |
बिसनाभिभ्याम्
bisanābhibhyām |
बिसनाभिभ्यः
bisanābhibhyaḥ |
Genitive |
बिसनाभेः
bisanābheḥ बिसनाभ्याः bisanābhyāḥ |
बिसनाभ्योः
bisanābhyoḥ |
बिसनाभीनाम्
bisanābhīnām |
Locative |
बिसनाभौ
bisanābhau बिसनाभ्याम् bisanābhyām |
बिसनाभ्योः
bisanābhyoḥ |
बिसनाभिषु
bisanābhiṣu |