Singular | Dual | Plural | |
Nominativo |
बिसनाभिः
bisanābhiḥ |
बिसनाभी
bisanābhī |
बिसनाभयः
bisanābhayaḥ |
Vocativo |
बिसनाभे
bisanābhe |
बिसनाभी
bisanābhī |
बिसनाभयः
bisanābhayaḥ |
Acusativo |
बिसनाभिम्
bisanābhim |
बिसनाभी
bisanābhī |
बिसनाभीः
bisanābhīḥ |
Instrumental |
बिसनाभ्या
bisanābhyā |
बिसनाभिभ्याम्
bisanābhibhyām |
बिसनाभिभिः
bisanābhibhiḥ |
Dativo |
बिसनाभये
bisanābhaye बिसनाभ्यै bisanābhyai |
बिसनाभिभ्याम्
bisanābhibhyām |
बिसनाभिभ्यः
bisanābhibhyaḥ |
Ablativo |
बिसनाभेः
bisanābheḥ बिसनाभ्याः bisanābhyāḥ |
बिसनाभिभ्याम्
bisanābhibhyām |
बिसनाभिभ्यः
bisanābhibhyaḥ |
Genitivo |
बिसनाभेः
bisanābheḥ बिसनाभ्याः bisanābhyāḥ |
बिसनाभ्योः
bisanābhyoḥ |
बिसनाभीनाम्
bisanābhīnām |
Locativo |
बिसनाभौ
bisanābhau बिसनाभ्याम् bisanābhyām |
बिसनाभ्योः
bisanābhyoḥ |
बिसनाभिषु
bisanābhiṣu |