Sanskrit tools

Sanskrit declension


Declension of बिसनासिका bisanāsikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बिसनासिका bisanāsikā
बिसनासिके bisanāsike
बिसनासिकाः bisanāsikāḥ
Vocative बिसनासिके bisanāsike
बिसनासिके bisanāsike
बिसनासिकाः bisanāsikāḥ
Accusative बिसनासिकाम् bisanāsikām
बिसनासिके bisanāsike
बिसनासिकाः bisanāsikāḥ
Instrumental बिसनासिकया bisanāsikayā
बिसनासिकाभ्याम् bisanāsikābhyām
बिसनासिकाभिः bisanāsikābhiḥ
Dative बिसनासिकायै bisanāsikāyai
बिसनासिकाभ्याम् bisanāsikābhyām
बिसनासिकाभ्यः bisanāsikābhyaḥ
Ablative बिसनासिकायाः bisanāsikāyāḥ
बिसनासिकाभ्याम् bisanāsikābhyām
बिसनासिकाभ्यः bisanāsikābhyaḥ
Genitive बिसनासिकायाः bisanāsikāyāḥ
बिसनासिकयोः bisanāsikayoḥ
बिसनासिकानाम् bisanāsikānām
Locative बिसनासिकायाम् bisanāsikāyām
बिसनासिकयोः bisanāsikayoḥ
बिसनासिकासु bisanāsikāsu