| Singular | Dual | Plural |
Nominative |
बिसनासिका
bisanāsikā
|
बिसनासिके
bisanāsike
|
बिसनासिकाः
bisanāsikāḥ
|
Vocative |
बिसनासिके
bisanāsike
|
बिसनासिके
bisanāsike
|
बिसनासिकाः
bisanāsikāḥ
|
Accusative |
बिसनासिकाम्
bisanāsikām
|
बिसनासिके
bisanāsike
|
बिसनासिकाः
bisanāsikāḥ
|
Instrumental |
बिसनासिकया
bisanāsikayā
|
बिसनासिकाभ्याम्
bisanāsikābhyām
|
बिसनासिकाभिः
bisanāsikābhiḥ
|
Dative |
बिसनासिकायै
bisanāsikāyai
|
बिसनासिकाभ्याम्
bisanāsikābhyām
|
बिसनासिकाभ्यः
bisanāsikābhyaḥ
|
Ablative |
बिसनासिकायाः
bisanāsikāyāḥ
|
बिसनासिकाभ्याम्
bisanāsikābhyām
|
बिसनासिकाभ्यः
bisanāsikābhyaḥ
|
Genitive |
बिसनासिकायाः
bisanāsikāyāḥ
|
बिसनासिकयोः
bisanāsikayoḥ
|
बिसनासिकानाम्
bisanāsikānām
|
Locative |
बिसनासिकायाम्
bisanāsikāyām
|
बिसनासिकयोः
bisanāsikayoḥ
|
बिसनासिकासु
bisanāsikāsu
|