| Singular | Dual | Plural |
Nominativo |
बिसनासिका
bisanāsikā
|
बिसनासिके
bisanāsike
|
बिसनासिकाः
bisanāsikāḥ
|
Vocativo |
बिसनासिके
bisanāsike
|
बिसनासिके
bisanāsike
|
बिसनासिकाः
bisanāsikāḥ
|
Acusativo |
बिसनासिकाम्
bisanāsikām
|
बिसनासिके
bisanāsike
|
बिसनासिकाः
bisanāsikāḥ
|
Instrumental |
बिसनासिकया
bisanāsikayā
|
बिसनासिकाभ्याम्
bisanāsikābhyām
|
बिसनासिकाभिः
bisanāsikābhiḥ
|
Dativo |
बिसनासिकायै
bisanāsikāyai
|
बिसनासिकाभ्याम्
bisanāsikābhyām
|
बिसनासिकाभ्यः
bisanāsikābhyaḥ
|
Ablativo |
बिसनासिकायाः
bisanāsikāyāḥ
|
बिसनासिकाभ्याम्
bisanāsikābhyām
|
बिसनासिकाभ्यः
bisanāsikābhyaḥ
|
Genitivo |
बिसनासिकायाः
bisanāsikāyāḥ
|
बिसनासिकयोः
bisanāsikayoḥ
|
बिसनासिकानाम्
bisanāsikānām
|
Locativo |
बिसनासिकायाम्
bisanāsikāyām
|
बिसनासिकयोः
bisanāsikayoḥ
|
बिसनासिकासु
bisanāsikāsu
|