Sanskrit tools

Sanskrit declension


Declension of बिसप्रसून bisaprasūna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बिसप्रसूनम् bisaprasūnam
बिसप्रसूने bisaprasūne
बिसप्रसूनानि bisaprasūnāni
Vocative बिसप्रसून bisaprasūna
बिसप्रसूने bisaprasūne
बिसप्रसूनानि bisaprasūnāni
Accusative बिसप्रसूनम् bisaprasūnam
बिसप्रसूने bisaprasūne
बिसप्रसूनानि bisaprasūnāni
Instrumental बिसप्रसूनेन bisaprasūnena
बिसप्रसूनाभ्याम् bisaprasūnābhyām
बिसप्रसूनैः bisaprasūnaiḥ
Dative बिसप्रसूनाय bisaprasūnāya
बिसप्रसूनाभ्याम् bisaprasūnābhyām
बिसप्रसूनेभ्यः bisaprasūnebhyaḥ
Ablative बिसप्रसूनात् bisaprasūnāt
बिसप्रसूनाभ्याम् bisaprasūnābhyām
बिसप्रसूनेभ्यः bisaprasūnebhyaḥ
Genitive बिसप्रसूनस्य bisaprasūnasya
बिसप्रसूनयोः bisaprasūnayoḥ
बिसप्रसूनानाम् bisaprasūnānām
Locative बिसप्रसूने bisaprasūne
बिसप्रसूनयोः bisaprasūnayoḥ
बिसप्रसूनेषु bisaprasūneṣu