| Singular | Dual | Plural |
Nominativo |
बिसप्रसूनम्
bisaprasūnam
|
बिसप्रसूने
bisaprasūne
|
बिसप्रसूनानि
bisaprasūnāni
|
Vocativo |
बिसप्रसून
bisaprasūna
|
बिसप्रसूने
bisaprasūne
|
बिसप्रसूनानि
bisaprasūnāni
|
Acusativo |
बिसप्रसूनम्
bisaprasūnam
|
बिसप्रसूने
bisaprasūne
|
बिसप्रसूनानि
bisaprasūnāni
|
Instrumental |
बिसप्रसूनेन
bisaprasūnena
|
बिसप्रसूनाभ्याम्
bisaprasūnābhyām
|
बिसप्रसूनैः
bisaprasūnaiḥ
|
Dativo |
बिसप्रसूनाय
bisaprasūnāya
|
बिसप्रसूनाभ्याम्
bisaprasūnābhyām
|
बिसप्रसूनेभ्यः
bisaprasūnebhyaḥ
|
Ablativo |
बिसप्रसूनात्
bisaprasūnāt
|
बिसप्रसूनाभ्याम्
bisaprasūnābhyām
|
बिसप्रसूनेभ्यः
bisaprasūnebhyaḥ
|
Genitivo |
बिसप्रसूनस्य
bisaprasūnasya
|
बिसप्रसूनयोः
bisaprasūnayoḥ
|
बिसप्रसूनानाम्
bisaprasūnānām
|
Locativo |
बिसप्रसूने
bisaprasūne
|
बिसप्रसूनयोः
bisaprasūnayoḥ
|
बिसप्रसूनेषु
bisaprasūneṣu
|