Singular | Dual | Plural | |
Nominative |
बिसवती
bisavatī |
बिसवत्यौ
bisavatyau |
बिसवत्यः
bisavatyaḥ |
Vocative |
बिसवति
bisavati |
बिसवत्यौ
bisavatyau |
बिसवत्यः
bisavatyaḥ |
Accusative |
बिसवतीम्
bisavatīm |
बिसवत्यौ
bisavatyau |
बिसवतीः
bisavatīḥ |
Instrumental |
बिसवत्या
bisavatyā |
बिसवतीभ्याम्
bisavatībhyām |
बिसवतीभिः
bisavatībhiḥ |
Dative |
बिसवत्यै
bisavatyai |
बिसवतीभ्याम्
bisavatībhyām |
बिसवतीभ्यः
bisavatībhyaḥ |
Ablative |
बिसवत्याः
bisavatyāḥ |
बिसवतीभ्याम्
bisavatībhyām |
बिसवतीभ्यः
bisavatībhyaḥ |
Genitive |
बिसवत्याः
bisavatyāḥ |
बिसवत्योः
bisavatyoḥ |
बिसवतीनाम्
bisavatīnām |
Locative |
बिसवत्याम्
bisavatyām |
बिसवत्योः
bisavatyoḥ |
बिसवतीषु
bisavatīṣu |