Sanskrit tools

Sanskrit declension


Declension of बीजकाण्डप्ररोहिन् bījakāṇḍaprarohin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative बीजकाण्डप्ररोही bījakāṇḍaprarohī
बीजकाण्डप्ररोहिणौ bījakāṇḍaprarohiṇau
बीजकाण्डप्ररोहिणः bījakāṇḍaprarohiṇaḥ
Vocative बीजकाण्डप्ररोहिन् bījakāṇḍaprarohin
बीजकाण्डप्ररोहिणौ bījakāṇḍaprarohiṇau
बीजकाण्डप्ररोहिणः bījakāṇḍaprarohiṇaḥ
Accusative बीजकाण्डप्ररोहिणम् bījakāṇḍaprarohiṇam
बीजकाण्डप्ररोहिणौ bījakāṇḍaprarohiṇau
बीजकाण्डप्ररोहिणः bījakāṇḍaprarohiṇaḥ
Instrumental बीजकाण्डप्ररोहिणा bījakāṇḍaprarohiṇā
बीजकाण्डप्ररोहिभ्याम् bījakāṇḍaprarohibhyām
बीजकाण्डप्ररोहिभिः bījakāṇḍaprarohibhiḥ
Dative बीजकाण्डप्ररोहिणे bījakāṇḍaprarohiṇe
बीजकाण्डप्ररोहिभ्याम् bījakāṇḍaprarohibhyām
बीजकाण्डप्ररोहिभ्यः bījakāṇḍaprarohibhyaḥ
Ablative बीजकाण्डप्ररोहिणः bījakāṇḍaprarohiṇaḥ
बीजकाण्डप्ररोहिभ्याम् bījakāṇḍaprarohibhyām
बीजकाण्डप्ररोहिभ्यः bījakāṇḍaprarohibhyaḥ
Genitive बीजकाण्डप्ररोहिणः bījakāṇḍaprarohiṇaḥ
बीजकाण्डप्ररोहिणोः bījakāṇḍaprarohiṇoḥ
बीजकाण्डप्ररोहिणम् bījakāṇḍaprarohiṇam
Locative बीजकाण्डप्ररोहिणि bījakāṇḍaprarohiṇi
बीजकाण्डप्ररोहिणोः bījakāṇḍaprarohiṇoḥ
बीजकाण्डप्ररोहिषु bījakāṇḍaprarohiṣu