| Singular | Dual | Plural |
Nominativo |
बीजकाण्डप्ररोही
bījakāṇḍaprarohī
|
बीजकाण्डप्ररोहिणौ
bījakāṇḍaprarohiṇau
|
बीजकाण्डप्ररोहिणः
bījakāṇḍaprarohiṇaḥ
|
Vocativo |
बीजकाण्डप्ररोहिन्
bījakāṇḍaprarohin
|
बीजकाण्डप्ररोहिणौ
bījakāṇḍaprarohiṇau
|
बीजकाण्डप्ररोहिणः
bījakāṇḍaprarohiṇaḥ
|
Acusativo |
बीजकाण्डप्ररोहिणम्
bījakāṇḍaprarohiṇam
|
बीजकाण्डप्ररोहिणौ
bījakāṇḍaprarohiṇau
|
बीजकाण्डप्ररोहिणः
bījakāṇḍaprarohiṇaḥ
|
Instrumental |
बीजकाण्डप्ररोहिणा
bījakāṇḍaprarohiṇā
|
बीजकाण्डप्ररोहिभ्याम्
bījakāṇḍaprarohibhyām
|
बीजकाण्डप्ररोहिभिः
bījakāṇḍaprarohibhiḥ
|
Dativo |
बीजकाण्डप्ररोहिणे
bījakāṇḍaprarohiṇe
|
बीजकाण्डप्ररोहिभ्याम्
bījakāṇḍaprarohibhyām
|
बीजकाण्डप्ररोहिभ्यः
bījakāṇḍaprarohibhyaḥ
|
Ablativo |
बीजकाण्डप्ररोहिणः
bījakāṇḍaprarohiṇaḥ
|
बीजकाण्डप्ररोहिभ्याम्
bījakāṇḍaprarohibhyām
|
बीजकाण्डप्ररोहिभ्यः
bījakāṇḍaprarohibhyaḥ
|
Genitivo |
बीजकाण्डप्ररोहिणः
bījakāṇḍaprarohiṇaḥ
|
बीजकाण्डप्ररोहिणोः
bījakāṇḍaprarohiṇoḥ
|
बीजकाण्डप्ररोहिणम्
bījakāṇḍaprarohiṇam
|
Locativo |
बीजकाण्डप्ररोहिणि
bījakāṇḍaprarohiṇi
|
बीजकाण्डप्ररोहिणोः
bījakāṇḍaprarohiṇoḥ
|
बीजकाण्डप्ररोहिषु
bījakāṇḍaprarohiṣu
|