Sanskrit tools

Sanskrit declension


Declension of बीजकाण्डप्ररोहिणी bījakāṇḍaprarohiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बीजकाण्डप्ररोहिणी bījakāṇḍaprarohiṇī
बीजकाण्डप्ररोहिण्यौ bījakāṇḍaprarohiṇyau
बीजकाण्डप्ररोहिण्यः bījakāṇḍaprarohiṇyaḥ
Vocative बीजकाण्डप्ररोहिणि bījakāṇḍaprarohiṇi
बीजकाण्डप्ररोहिण्यौ bījakāṇḍaprarohiṇyau
बीजकाण्डप्ररोहिण्यः bījakāṇḍaprarohiṇyaḥ
Accusative बीजकाण्डप्ररोहिणीम् bījakāṇḍaprarohiṇīm
बीजकाण्डप्ररोहिण्यौ bījakāṇḍaprarohiṇyau
बीजकाण्डप्ररोहिणीः bījakāṇḍaprarohiṇīḥ
Instrumental बीजकाण्डप्ररोहिण्या bījakāṇḍaprarohiṇyā
बीजकाण्डप्ररोहिणीभ्याम् bījakāṇḍaprarohiṇībhyām
बीजकाण्डप्ररोहिणीभिः bījakāṇḍaprarohiṇībhiḥ
Dative बीजकाण्डप्ररोहिण्यै bījakāṇḍaprarohiṇyai
बीजकाण्डप्ररोहिणीभ्याम् bījakāṇḍaprarohiṇībhyām
बीजकाण्डप्ररोहिणीभ्यः bījakāṇḍaprarohiṇībhyaḥ
Ablative बीजकाण्डप्ररोहिण्याः bījakāṇḍaprarohiṇyāḥ
बीजकाण्डप्ररोहिणीभ्याम् bījakāṇḍaprarohiṇībhyām
बीजकाण्डप्ररोहिणीभ्यः bījakāṇḍaprarohiṇībhyaḥ
Genitive बीजकाण्डप्ररोहिण्याः bījakāṇḍaprarohiṇyāḥ
बीजकाण्डप्ररोहिण्योः bījakāṇḍaprarohiṇyoḥ
बीजकाण्डप्ररोहिणीनाम् bījakāṇḍaprarohiṇīnām
Locative बीजकाण्डप्ररोहिण्याम् bījakāṇḍaprarohiṇyām
बीजकाण्डप्ररोहिण्योः bījakāṇḍaprarohiṇyoḥ
बीजकाण्डप्ररोहिणीषु bījakāṇḍaprarohiṇīṣu