| Singular | Dual | Plural |
Nominative |
बीजकाण्डप्ररोहिणी
bījakāṇḍaprarohiṇī
|
बीजकाण्डप्ररोहिण्यौ
bījakāṇḍaprarohiṇyau
|
बीजकाण्डप्ररोहिण्यः
bījakāṇḍaprarohiṇyaḥ
|
Vocative |
बीजकाण्डप्ररोहिणि
bījakāṇḍaprarohiṇi
|
बीजकाण्डप्ररोहिण्यौ
bījakāṇḍaprarohiṇyau
|
बीजकाण्डप्ररोहिण्यः
bījakāṇḍaprarohiṇyaḥ
|
Accusative |
बीजकाण्डप्ररोहिणीम्
bījakāṇḍaprarohiṇīm
|
बीजकाण्डप्ररोहिण्यौ
bījakāṇḍaprarohiṇyau
|
बीजकाण्डप्ररोहिणीः
bījakāṇḍaprarohiṇīḥ
|
Instrumental |
बीजकाण्डप्ररोहिण्या
bījakāṇḍaprarohiṇyā
|
बीजकाण्डप्ररोहिणीभ्याम्
bījakāṇḍaprarohiṇībhyām
|
बीजकाण्डप्ररोहिणीभिः
bījakāṇḍaprarohiṇībhiḥ
|
Dative |
बीजकाण्डप्ररोहिण्यै
bījakāṇḍaprarohiṇyai
|
बीजकाण्डप्ररोहिणीभ्याम्
bījakāṇḍaprarohiṇībhyām
|
बीजकाण्डप्ररोहिणीभ्यः
bījakāṇḍaprarohiṇībhyaḥ
|
Ablative |
बीजकाण्डप्ररोहिण्याः
bījakāṇḍaprarohiṇyāḥ
|
बीजकाण्डप्ररोहिणीभ्याम्
bījakāṇḍaprarohiṇībhyām
|
बीजकाण्डप्ररोहिणीभ्यः
bījakāṇḍaprarohiṇībhyaḥ
|
Genitive |
बीजकाण्डप्ररोहिण्याः
bījakāṇḍaprarohiṇyāḥ
|
बीजकाण्डप्ररोहिण्योः
bījakāṇḍaprarohiṇyoḥ
|
बीजकाण्डप्ररोहिणीनाम्
bījakāṇḍaprarohiṇīnām
|
Locative |
बीजकाण्डप्ररोहिण्याम्
bījakāṇḍaprarohiṇyām
|
बीजकाण्डप्ररोहिण्योः
bījakāṇḍaprarohiṇyoḥ
|
बीजकाण्डप्ररोहिणीषु
bījakāṇḍaprarohiṇīṣu
|