Singular | Dual | Plural | |
Nominative |
बीजकृत्
bījakṛt |
बीजकृती
bījakṛtī |
बीजकृन्ति
bījakṛnti |
Vocative |
बीजकृत्
bījakṛt |
बीजकृती
bījakṛtī |
बीजकृन्ति
bījakṛnti |
Accusative |
बीजकृत्
bījakṛt |
बीजकृती
bījakṛtī |
बीजकृन्ति
bījakṛnti |
Instrumental |
बीजकृता
bījakṛtā |
बीजकृद्भ्याम्
bījakṛdbhyām |
बीजकृद्भिः
bījakṛdbhiḥ |
Dative |
बीजकृते
bījakṛte |
बीजकृद्भ्याम्
bījakṛdbhyām |
बीजकृद्भ्यः
bījakṛdbhyaḥ |
Ablative |
बीजकृतः
bījakṛtaḥ |
बीजकृद्भ्याम्
bījakṛdbhyām |
बीजकृद्भ्यः
bījakṛdbhyaḥ |
Genitive |
बीजकृतः
bījakṛtaḥ |
बीजकृतोः
bījakṛtoḥ |
बीजकृताम्
bījakṛtām |
Locative |
बीजकृति
bījakṛti |
बीजकृतोः
bījakṛtoḥ |
बीजकृत्सु
bījakṛtsu |