Singular | Dual | Plural | |
Nominativo |
बीजकृत्
bījakṛt |
बीजकृती
bījakṛtī |
बीजकृन्ति
bījakṛnti |
Vocativo |
बीजकृत्
bījakṛt |
बीजकृती
bījakṛtī |
बीजकृन्ति
bījakṛnti |
Acusativo |
बीजकृत्
bījakṛt |
बीजकृती
bījakṛtī |
बीजकृन्ति
bījakṛnti |
Instrumental |
बीजकृता
bījakṛtā |
बीजकृद्भ्याम्
bījakṛdbhyām |
बीजकृद्भिः
bījakṛdbhiḥ |
Dativo |
बीजकृते
bījakṛte |
बीजकृद्भ्याम्
bījakṛdbhyām |
बीजकृद्भ्यः
bījakṛdbhyaḥ |
Ablativo |
बीजकृतः
bījakṛtaḥ |
बीजकृद्भ्याम्
bījakṛdbhyām |
बीजकृद्भ्यः
bījakṛdbhyaḥ |
Genitivo |
बीजकृतः
bījakṛtaḥ |
बीजकृतोः
bījakṛtoḥ |
बीजकृताम्
bījakṛtām |
Locativo |
बीजकृति
bījakṛti |
बीजकृतोः
bījakṛtoḥ |
बीजकृत्सु
bījakṛtsu |