Sanskrit tools

Sanskrit declension


Declension of बीजचिन्तामणितन्त्र bījacintāmaṇitantra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजचिन्तामणितन्त्रम् bījacintāmaṇitantram
बीजचिन्तामणितन्त्रे bījacintāmaṇitantre
बीजचिन्तामणितन्त्राणि bījacintāmaṇitantrāṇi
Vocative बीजचिन्तामणितन्त्र bījacintāmaṇitantra
बीजचिन्तामणितन्त्रे bījacintāmaṇitantre
बीजचिन्तामणितन्त्राणि bījacintāmaṇitantrāṇi
Accusative बीजचिन्तामणितन्त्रम् bījacintāmaṇitantram
बीजचिन्तामणितन्त्रे bījacintāmaṇitantre
बीजचिन्तामणितन्त्राणि bījacintāmaṇitantrāṇi
Instrumental बीजचिन्तामणितन्त्रेण bījacintāmaṇitantreṇa
बीजचिन्तामणितन्त्राभ्याम् bījacintāmaṇitantrābhyām
बीजचिन्तामणितन्त्रैः bījacintāmaṇitantraiḥ
Dative बीजचिन्तामणितन्त्राय bījacintāmaṇitantrāya
बीजचिन्तामणितन्त्राभ्याम् bījacintāmaṇitantrābhyām
बीजचिन्तामणितन्त्रेभ्यः bījacintāmaṇitantrebhyaḥ
Ablative बीजचिन्तामणितन्त्रात् bījacintāmaṇitantrāt
बीजचिन्तामणितन्त्राभ्याम् bījacintāmaṇitantrābhyām
बीजचिन्तामणितन्त्रेभ्यः bījacintāmaṇitantrebhyaḥ
Genitive बीजचिन्तामणितन्त्रस्य bījacintāmaṇitantrasya
बीजचिन्तामणितन्त्रयोः bījacintāmaṇitantrayoḥ
बीजचिन्तामणितन्त्राणाम् bījacintāmaṇitantrāṇām
Locative बीजचिन्तामणितन्त्रे bījacintāmaṇitantre
बीजचिन्तामणितन्त्रयोः bījacintāmaṇitantrayoḥ
बीजचिन्तामणितन्त्रेषु bījacintāmaṇitantreṣu