| Singular | Dual | Plural |
Nominative |
बीजचिन्तामणितन्त्रम्
bījacintāmaṇitantram
|
बीजचिन्तामणितन्त्रे
bījacintāmaṇitantre
|
बीजचिन्तामणितन्त्राणि
bījacintāmaṇitantrāṇi
|
Vocative |
बीजचिन्तामणितन्त्र
bījacintāmaṇitantra
|
बीजचिन्तामणितन्त्रे
bījacintāmaṇitantre
|
बीजचिन्तामणितन्त्राणि
bījacintāmaṇitantrāṇi
|
Accusative |
बीजचिन्तामणितन्त्रम्
bījacintāmaṇitantram
|
बीजचिन्तामणितन्त्रे
bījacintāmaṇitantre
|
बीजचिन्तामणितन्त्राणि
bījacintāmaṇitantrāṇi
|
Instrumental |
बीजचिन्तामणितन्त्रेण
bījacintāmaṇitantreṇa
|
बीजचिन्तामणितन्त्राभ्याम्
bījacintāmaṇitantrābhyām
|
बीजचिन्तामणितन्त्रैः
bījacintāmaṇitantraiḥ
|
Dative |
बीजचिन्तामणितन्त्राय
bījacintāmaṇitantrāya
|
बीजचिन्तामणितन्त्राभ्याम्
bījacintāmaṇitantrābhyām
|
बीजचिन्तामणितन्त्रेभ्यः
bījacintāmaṇitantrebhyaḥ
|
Ablative |
बीजचिन्तामणितन्त्रात्
bījacintāmaṇitantrāt
|
बीजचिन्तामणितन्त्राभ्याम्
bījacintāmaṇitantrābhyām
|
बीजचिन्तामणितन्त्रेभ्यः
bījacintāmaṇitantrebhyaḥ
|
Genitive |
बीजचिन्तामणितन्त्रस्य
bījacintāmaṇitantrasya
|
बीजचिन्तामणितन्त्रयोः
bījacintāmaṇitantrayoḥ
|
बीजचिन्तामणितन्त्राणाम्
bījacintāmaṇitantrāṇām
|
Locative |
बीजचिन्तामणितन्त्रे
bījacintāmaṇitantre
|
बीजचिन्तामणितन्त्रयोः
bījacintāmaṇitantrayoḥ
|
बीजचिन्तामणितन्त्रेषु
bījacintāmaṇitantreṣu
|