Ferramentas de sânscrito

Declinação do sânscrito


Declinação de बीजचिन्तामणितन्त्र bījacintāmaṇitantra, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बीजचिन्तामणितन्त्रम् bījacintāmaṇitantram
बीजचिन्तामणितन्त्रे bījacintāmaṇitantre
बीजचिन्तामणितन्त्राणि bījacintāmaṇitantrāṇi
Vocativo बीजचिन्तामणितन्त्र bījacintāmaṇitantra
बीजचिन्तामणितन्त्रे bījacintāmaṇitantre
बीजचिन्तामणितन्त्राणि bījacintāmaṇitantrāṇi
Acusativo बीजचिन्तामणितन्त्रम् bījacintāmaṇitantram
बीजचिन्तामणितन्त्रे bījacintāmaṇitantre
बीजचिन्तामणितन्त्राणि bījacintāmaṇitantrāṇi
Instrumental बीजचिन्तामणितन्त्रेण bījacintāmaṇitantreṇa
बीजचिन्तामणितन्त्राभ्याम् bījacintāmaṇitantrābhyām
बीजचिन्तामणितन्त्रैः bījacintāmaṇitantraiḥ
Dativo बीजचिन्तामणितन्त्राय bījacintāmaṇitantrāya
बीजचिन्तामणितन्त्राभ्याम् bījacintāmaṇitantrābhyām
बीजचिन्तामणितन्त्रेभ्यः bījacintāmaṇitantrebhyaḥ
Ablativo बीजचिन्तामणितन्त्रात् bījacintāmaṇitantrāt
बीजचिन्तामणितन्त्राभ्याम् bījacintāmaṇitantrābhyām
बीजचिन्तामणितन्त्रेभ्यः bījacintāmaṇitantrebhyaḥ
Genitivo बीजचिन्तामणितन्त्रस्य bījacintāmaṇitantrasya
बीजचिन्तामणितन्त्रयोः bījacintāmaṇitantrayoḥ
बीजचिन्तामणितन्त्राणाम् bījacintāmaṇitantrāṇām
Locativo बीजचिन्तामणितन्त्रे bījacintāmaṇitantre
बीजचिन्तामणितन्त्रयोः bījacintāmaṇitantrayoḥ
बीजचिन्तामणितन्त्रेषु bījacintāmaṇitantreṣu