Sanskrit tools

Sanskrit declension


Declension of बीजधान्य bījadhānya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजधान्यम् bījadhānyam
बीजधान्ये bījadhānye
बीजधान्यानि bījadhānyāni
Vocative बीजधान्य bījadhānya
बीजधान्ये bījadhānye
बीजधान्यानि bījadhānyāni
Accusative बीजधान्यम् bījadhānyam
बीजधान्ये bījadhānye
बीजधान्यानि bījadhānyāni
Instrumental बीजधान्येन bījadhānyena
बीजधान्याभ्याम् bījadhānyābhyām
बीजधान्यैः bījadhānyaiḥ
Dative बीजधान्याय bījadhānyāya
बीजधान्याभ्याम् bījadhānyābhyām
बीजधान्येभ्यः bījadhānyebhyaḥ
Ablative बीजधान्यात् bījadhānyāt
बीजधान्याभ्याम् bījadhānyābhyām
बीजधान्येभ्यः bījadhānyebhyaḥ
Genitive बीजधान्यस्य bījadhānyasya
बीजधान्ययोः bījadhānyayoḥ
बीजधान्यानाम् bījadhānyānām
Locative बीजधान्ये bījadhānye
बीजधान्ययोः bījadhānyayoḥ
बीजधान्येषु bījadhānyeṣu