| Singular | Dual | Plural |
Nominativo |
बीजधान्यम्
bījadhānyam
|
बीजधान्ये
bījadhānye
|
बीजधान्यानि
bījadhānyāni
|
Vocativo |
बीजधान्य
bījadhānya
|
बीजधान्ये
bījadhānye
|
बीजधान्यानि
bījadhānyāni
|
Acusativo |
बीजधान्यम्
bījadhānyam
|
बीजधान्ये
bījadhānye
|
बीजधान्यानि
bījadhānyāni
|
Instrumental |
बीजधान्येन
bījadhānyena
|
बीजधान्याभ्याम्
bījadhānyābhyām
|
बीजधान्यैः
bījadhānyaiḥ
|
Dativo |
बीजधान्याय
bījadhānyāya
|
बीजधान्याभ्याम्
bījadhānyābhyām
|
बीजधान्येभ्यः
bījadhānyebhyaḥ
|
Ablativo |
बीजधान्यात्
bījadhānyāt
|
बीजधान्याभ्याम्
bījadhānyābhyām
|
बीजधान्येभ्यः
bījadhānyebhyaḥ
|
Genitivo |
बीजधान्यस्य
bījadhānyasya
|
बीजधान्ययोः
bījadhānyayoḥ
|
बीजधान्यानाम्
bījadhānyānām
|
Locativo |
बीजधान्ये
bījadhānye
|
बीजधान्ययोः
bījadhānyayoḥ
|
बीजधान्येषु
bījadhānyeṣu
|