Sanskrit tools

Sanskrit declension


Declension of बीजप्रभव bījaprabhava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजप्रभवः bījaprabhavaḥ
बीजप्रभवौ bījaprabhavau
बीजप्रभवाः bījaprabhavāḥ
Vocative बीजप्रभव bījaprabhava
बीजप्रभवौ bījaprabhavau
बीजप्रभवाः bījaprabhavāḥ
Accusative बीजप्रभवम् bījaprabhavam
बीजप्रभवौ bījaprabhavau
बीजप्रभवान् bījaprabhavān
Instrumental बीजप्रभवेण bījaprabhaveṇa
बीजप्रभवाभ्याम् bījaprabhavābhyām
बीजप्रभवैः bījaprabhavaiḥ
Dative बीजप्रभवाय bījaprabhavāya
बीजप्रभवाभ्याम् bījaprabhavābhyām
बीजप्रभवेभ्यः bījaprabhavebhyaḥ
Ablative बीजप्रभवात् bījaprabhavāt
बीजप्रभवाभ्याम् bījaprabhavābhyām
बीजप्रभवेभ्यः bījaprabhavebhyaḥ
Genitive बीजप्रभवस्य bījaprabhavasya
बीजप्रभवयोः bījaprabhavayoḥ
बीजप्रभवाणाम् bījaprabhavāṇām
Locative बीजप्रभवे bījaprabhave
बीजप्रभवयोः bījaprabhavayoḥ
बीजप्रभवेषु bījaprabhaveṣu