| Singular | Dual | Plural |
Nominativo |
बीजप्रभवः
bījaprabhavaḥ
|
बीजप्रभवौ
bījaprabhavau
|
बीजप्रभवाः
bījaprabhavāḥ
|
Vocativo |
बीजप्रभव
bījaprabhava
|
बीजप्रभवौ
bījaprabhavau
|
बीजप्रभवाः
bījaprabhavāḥ
|
Acusativo |
बीजप्रभवम्
bījaprabhavam
|
बीजप्रभवौ
bījaprabhavau
|
बीजप्रभवान्
bījaprabhavān
|
Instrumental |
बीजप्रभवेण
bījaprabhaveṇa
|
बीजप्रभवाभ्याम्
bījaprabhavābhyām
|
बीजप्रभवैः
bījaprabhavaiḥ
|
Dativo |
बीजप्रभवाय
bījaprabhavāya
|
बीजप्रभवाभ्याम्
bījaprabhavābhyām
|
बीजप्रभवेभ्यः
bījaprabhavebhyaḥ
|
Ablativo |
बीजप्रभवात्
bījaprabhavāt
|
बीजप्रभवाभ्याम्
bījaprabhavābhyām
|
बीजप्रभवेभ्यः
bījaprabhavebhyaḥ
|
Genitivo |
बीजप्रभवस्य
bījaprabhavasya
|
बीजप्रभवयोः
bījaprabhavayoḥ
|
बीजप्रभवाणाम्
bījaprabhavāṇām
|
Locativo |
बीजप्रभवे
bījaprabhave
|
बीजप्रभवयोः
bījaprabhavayoḥ
|
बीजप्रभवेषु
bījaprabhaveṣu
|