Sanskrit tools

Sanskrit declension


Declension of बीजप्ररोहिन् bījaprarohin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative बीजप्ररोही bījaprarohī
बीजप्ररोहिणौ bījaprarohiṇau
बीजप्ररोहिणः bījaprarohiṇaḥ
Vocative बीजप्ररोहिन् bījaprarohin
बीजप्ररोहिणौ bījaprarohiṇau
बीजप्ररोहिणः bījaprarohiṇaḥ
Accusative बीजप्ररोहिणम् bījaprarohiṇam
बीजप्ररोहिणौ bījaprarohiṇau
बीजप्ररोहिणः bījaprarohiṇaḥ
Instrumental बीजप्ररोहिणा bījaprarohiṇā
बीजप्ररोहिभ्याम् bījaprarohibhyām
बीजप्ररोहिभिः bījaprarohibhiḥ
Dative बीजप्ररोहिणे bījaprarohiṇe
बीजप्ररोहिभ्याम् bījaprarohibhyām
बीजप्ररोहिभ्यः bījaprarohibhyaḥ
Ablative बीजप्ररोहिणः bījaprarohiṇaḥ
बीजप्ररोहिभ्याम् bījaprarohibhyām
बीजप्ररोहिभ्यः bījaprarohibhyaḥ
Genitive बीजप्ररोहिणः bījaprarohiṇaḥ
बीजप्ररोहिणोः bījaprarohiṇoḥ
बीजप्ररोहिणम् bījaprarohiṇam
Locative बीजप्ररोहिणि bījaprarohiṇi
बीजप्ररोहिणोः bījaprarohiṇoḥ
बीजप्ररोहिषु bījaprarohiṣu