| Singular | Dual | Plural |
Nominativo |
बीजप्ररोही
bījaprarohī
|
बीजप्ररोहिणौ
bījaprarohiṇau
|
बीजप्ररोहिणः
bījaprarohiṇaḥ
|
Vocativo |
बीजप्ररोहिन्
bījaprarohin
|
बीजप्ररोहिणौ
bījaprarohiṇau
|
बीजप्ररोहिणः
bījaprarohiṇaḥ
|
Acusativo |
बीजप्ररोहिणम्
bījaprarohiṇam
|
बीजप्ररोहिणौ
bījaprarohiṇau
|
बीजप्ररोहिणः
bījaprarohiṇaḥ
|
Instrumental |
बीजप्ररोहिणा
bījaprarohiṇā
|
बीजप्ररोहिभ्याम्
bījaprarohibhyām
|
बीजप्ररोहिभिः
bījaprarohibhiḥ
|
Dativo |
बीजप्ररोहिणे
bījaprarohiṇe
|
बीजप्ररोहिभ्याम्
bījaprarohibhyām
|
बीजप्ररोहिभ्यः
bījaprarohibhyaḥ
|
Ablativo |
बीजप्ररोहिणः
bījaprarohiṇaḥ
|
बीजप्ररोहिभ्याम्
bījaprarohibhyām
|
बीजप्ररोहिभ्यः
bījaprarohibhyaḥ
|
Genitivo |
बीजप्ररोहिणः
bījaprarohiṇaḥ
|
बीजप्ररोहिणोः
bījaprarohiṇoḥ
|
बीजप्ररोहिणम्
bījaprarohiṇam
|
Locativo |
बीजप्ररोहिणि
bījaprarohiṇi
|
बीजप्ररोहिणोः
bījaprarohiṇoḥ
|
बीजप्ररोहिषु
bījaprarohiṣu
|