Sanskrit tools

Sanskrit declension


Declension of बीजभूता bījabhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजभूता bījabhūtā
बीजभूते bījabhūte
बीजभूताः bījabhūtāḥ
Vocative बीजभूते bījabhūte
बीजभूते bījabhūte
बीजभूताः bījabhūtāḥ
Accusative बीजभूताम् bījabhūtām
बीजभूते bījabhūte
बीजभूताः bījabhūtāḥ
Instrumental बीजभूतया bījabhūtayā
बीजभूताभ्याम् bījabhūtābhyām
बीजभूताभिः bījabhūtābhiḥ
Dative बीजभूतायै bījabhūtāyai
बीजभूताभ्याम् bījabhūtābhyām
बीजभूताभ्यः bījabhūtābhyaḥ
Ablative बीजभूतायाः bījabhūtāyāḥ
बीजभूताभ्याम् bījabhūtābhyām
बीजभूताभ्यः bījabhūtābhyaḥ
Genitive बीजभूतायाः bījabhūtāyāḥ
बीजभूतयोः bījabhūtayoḥ
बीजभूतानाम् bījabhūtānām
Locative बीजभूतायाम् bījabhūtāyām
बीजभूतयोः bījabhūtayoḥ
बीजभूतासु bījabhūtāsu