| Singular | Dual | Plural |
Nominativo |
बीजभूता
bījabhūtā
|
बीजभूते
bījabhūte
|
बीजभूताः
bījabhūtāḥ
|
Vocativo |
बीजभूते
bījabhūte
|
बीजभूते
bījabhūte
|
बीजभूताः
bījabhūtāḥ
|
Acusativo |
बीजभूताम्
bījabhūtām
|
बीजभूते
bījabhūte
|
बीजभूताः
bījabhūtāḥ
|
Instrumental |
बीजभूतया
bījabhūtayā
|
बीजभूताभ्याम्
bījabhūtābhyām
|
बीजभूताभिः
bījabhūtābhiḥ
|
Dativo |
बीजभूतायै
bījabhūtāyai
|
बीजभूताभ्याम्
bījabhūtābhyām
|
बीजभूताभ्यः
bījabhūtābhyaḥ
|
Ablativo |
बीजभूतायाः
bījabhūtāyāḥ
|
बीजभूताभ्याम्
bījabhūtābhyām
|
बीजभूताभ्यः
bījabhūtābhyaḥ
|
Genitivo |
बीजभूतायाः
bījabhūtāyāḥ
|
बीजभूतयोः
bījabhūtayoḥ
|
बीजभूतानाम्
bījabhūtānām
|
Locativo |
बीजभूतायाम्
bījabhūtāyām
|
बीजभूतयोः
bījabhūtayoḥ
|
बीजभूतासु
bījabhūtāsu
|