| Singular | Dual | Plural |
Nominative |
बीजलीलावती
bījalīlāvatī
|
बीजलीलावत्यौ
bījalīlāvatyau
|
बीजलीलावत्यः
bījalīlāvatyaḥ
|
Vocative |
बीजलीलावति
bījalīlāvati
|
बीजलीलावत्यौ
bījalīlāvatyau
|
बीजलीलावत्यः
bījalīlāvatyaḥ
|
Accusative |
बीजलीलावतीम्
bījalīlāvatīm
|
बीजलीलावत्यौ
bījalīlāvatyau
|
बीजलीलावतीः
bījalīlāvatīḥ
|
Instrumental |
बीजलीलावत्या
bījalīlāvatyā
|
बीजलीलावतीभ्याम्
bījalīlāvatībhyām
|
बीजलीलावतीभिः
bījalīlāvatībhiḥ
|
Dative |
बीजलीलावत्यै
bījalīlāvatyai
|
बीजलीलावतीभ्याम्
bījalīlāvatībhyām
|
बीजलीलावतीभ्यः
bījalīlāvatībhyaḥ
|
Ablative |
बीजलीलावत्याः
bījalīlāvatyāḥ
|
बीजलीलावतीभ्याम्
bījalīlāvatībhyām
|
बीजलीलावतीभ्यः
bījalīlāvatībhyaḥ
|
Genitive |
बीजलीलावत्याः
bījalīlāvatyāḥ
|
बीजलीलावत्योः
bījalīlāvatyoḥ
|
बीजलीलावतीनाम्
bījalīlāvatīnām
|
Locative |
बीजलीलावत्याम्
bījalīlāvatyām
|
बीजलीलावत्योः
bījalīlāvatyoḥ
|
बीजलीलावतीषु
bījalīlāvatīṣu
|