Singular | Dual | Plural | |
Nominative |
बीजवान्
bījavān |
बीजवन्तौ
bījavantau |
बीजवन्तः
bījavantaḥ |
Vocative |
बीजवन्
bījavan |
बीजवन्तौ
bījavantau |
बीजवन्तः
bījavantaḥ |
Accusative |
बीजवन्तम्
bījavantam |
बीजवन्तौ
bījavantau |
बीजवतः
bījavataḥ |
Instrumental |
बीजवता
bījavatā |
बीजवद्भ्याम्
bījavadbhyām |
बीजवद्भिः
bījavadbhiḥ |
Dative |
बीजवते
bījavate |
बीजवद्भ्याम्
bījavadbhyām |
बीजवद्भ्यः
bījavadbhyaḥ |
Ablative |
बीजवतः
bījavataḥ |
बीजवद्भ्याम्
bījavadbhyām |
बीजवद्भ्यः
bījavadbhyaḥ |
Genitive |
बीजवतः
bījavataḥ |
बीजवतोः
bījavatoḥ |
बीजवताम्
bījavatām |
Locative |
बीजवति
bījavati |
बीजवतोः
bījavatoḥ |
बीजवत्सु
bījavatsu |