Singular | Dual | Plural | |
Nominativo |
बीजवान्
bījavān |
बीजवन्तौ
bījavantau |
बीजवन्तः
bījavantaḥ |
Vocativo |
बीजवन्
bījavan |
बीजवन्तौ
bījavantau |
बीजवन्तः
bījavantaḥ |
Acusativo |
बीजवन्तम्
bījavantam |
बीजवन्तौ
bījavantau |
बीजवतः
bījavataḥ |
Instrumental |
बीजवता
bījavatā |
बीजवद्भ्याम्
bījavadbhyām |
बीजवद्भिः
bījavadbhiḥ |
Dativo |
बीजवते
bījavate |
बीजवद्भ्याम्
bījavadbhyām |
बीजवद्भ्यः
bījavadbhyaḥ |
Ablativo |
बीजवतः
bījavataḥ |
बीजवद्भ्याम्
bījavadbhyām |
बीजवद्भ्यः
bījavadbhyaḥ |
Genitivo |
बीजवतः
bījavataḥ |
बीजवतोः
bījavatoḥ |
बीजवताम्
bījavatām |
Locativo |
बीजवति
bījavati |
बीजवतोः
bījavatoḥ |
बीजवत्सु
bījavatsu |