Sanskrit tools

Sanskrit declension


Declension of बीजवाप bījavāpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजवापः bījavāpaḥ
बीजवापौ bījavāpau
बीजवापाः bījavāpāḥ
Vocative बीजवाप bījavāpa
बीजवापौ bījavāpau
बीजवापाः bījavāpāḥ
Accusative बीजवापम् bījavāpam
बीजवापौ bījavāpau
बीजवापान् bījavāpān
Instrumental बीजवापेन bījavāpena
बीजवापाभ्याम् bījavāpābhyām
बीजवापैः bījavāpaiḥ
Dative बीजवापाय bījavāpāya
बीजवापाभ्याम् bījavāpābhyām
बीजवापेभ्यः bījavāpebhyaḥ
Ablative बीजवापात् bījavāpāt
बीजवापाभ्याम् bījavāpābhyām
बीजवापेभ्यः bījavāpebhyaḥ
Genitive बीजवापस्य bījavāpasya
बीजवापयोः bījavāpayoḥ
बीजवापानाम् bījavāpānām
Locative बीजवापे bījavāpe
बीजवापयोः bījavāpayoḥ
बीजवापेषु bījavāpeṣu