Singular | Dual | Plural | |
Nominativo |
बीजवापः
bījavāpaḥ |
बीजवापौ
bījavāpau |
बीजवापाः
bījavāpāḥ |
Vocativo |
बीजवाप
bījavāpa |
बीजवापौ
bījavāpau |
बीजवापाः
bījavāpāḥ |
Acusativo |
बीजवापम्
bījavāpam |
बीजवापौ
bījavāpau |
बीजवापान्
bījavāpān |
Instrumental |
बीजवापेन
bījavāpena |
बीजवापाभ्याम्
bījavāpābhyām |
बीजवापैः
bījavāpaiḥ |
Dativo |
बीजवापाय
bījavāpāya |
बीजवापाभ्याम्
bījavāpābhyām |
बीजवापेभ्यः
bījavāpebhyaḥ |
Ablativo |
बीजवापात्
bījavāpāt |
बीजवापाभ्याम्
bījavāpābhyām |
बीजवापेभ्यः
bījavāpebhyaḥ |
Genitivo |
बीजवापस्य
bījavāpasya |
बीजवापयोः
bījavāpayoḥ |
बीजवापानाम्
bījavāpānām |
Locativo |
बीजवापे
bījavāpe |
बीजवापयोः
bījavāpayoḥ |
बीजवापेषु
bījavāpeṣu |