Sanskrit tools

Sanskrit declension


Declension of बीजवापिन् bījavāpin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative बीजवापी bījavāpī
बीजवापिनौ bījavāpinau
बीजवापिनः bījavāpinaḥ
Vocative बीजवापिन् bījavāpin
बीजवापिनौ bījavāpinau
बीजवापिनः bījavāpinaḥ
Accusative बीजवापिनम् bījavāpinam
बीजवापिनौ bījavāpinau
बीजवापिनः bījavāpinaḥ
Instrumental बीजवापिना bījavāpinā
बीजवापिभ्याम् bījavāpibhyām
बीजवापिभिः bījavāpibhiḥ
Dative बीजवापिने bījavāpine
बीजवापिभ्याम् bījavāpibhyām
बीजवापिभ्यः bījavāpibhyaḥ
Ablative बीजवापिनः bījavāpinaḥ
बीजवापिभ्याम् bījavāpibhyām
बीजवापिभ्यः bījavāpibhyaḥ
Genitive बीजवापिनः bījavāpinaḥ
बीजवापिनोः bījavāpinoḥ
बीजवापिनाम् bījavāpinām
Locative बीजवापिनि bījavāpini
बीजवापिनोः bījavāpinoḥ
बीजवापिषु bījavāpiṣu