| Singular | Dual | Plural |
Nominativo |
बीजवापी
bījavāpī
|
बीजवापिनौ
bījavāpinau
|
बीजवापिनः
bījavāpinaḥ
|
Vocativo |
बीजवापिन्
bījavāpin
|
बीजवापिनौ
bījavāpinau
|
बीजवापिनः
bījavāpinaḥ
|
Acusativo |
बीजवापिनम्
bījavāpinam
|
बीजवापिनौ
bījavāpinau
|
बीजवापिनः
bījavāpinaḥ
|
Instrumental |
बीजवापिना
bījavāpinā
|
बीजवापिभ्याम्
bījavāpibhyām
|
बीजवापिभिः
bījavāpibhiḥ
|
Dativo |
बीजवापिने
bījavāpine
|
बीजवापिभ्याम्
bījavāpibhyām
|
बीजवापिभ्यः
bījavāpibhyaḥ
|
Ablativo |
बीजवापिनः
bījavāpinaḥ
|
बीजवापिभ्याम्
bījavāpibhyām
|
बीजवापिभ्यः
bījavāpibhyaḥ
|
Genitivo |
बीजवापिनः
bījavāpinaḥ
|
बीजवापिनोः
bījavāpinoḥ
|
बीजवापिनाम्
bījavāpinām
|
Locativo |
बीजवापिनि
bījavāpini
|
बीजवापिनोः
bījavāpinoḥ
|
बीजवापिषु
bījavāpiṣu
|