Sanskrit tools

Sanskrit declension


Declension of बीजशेषमात्र bījaśeṣamātra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजशेषमात्रम् bījaśeṣamātram
बीजशेषमात्रे bījaśeṣamātre
बीजशेषमात्राणि bījaśeṣamātrāṇi
Vocative बीजशेषमात्र bījaśeṣamātra
बीजशेषमात्रे bījaśeṣamātre
बीजशेषमात्राणि bījaśeṣamātrāṇi
Accusative बीजशेषमात्रम् bījaśeṣamātram
बीजशेषमात्रे bījaśeṣamātre
बीजशेषमात्राणि bījaśeṣamātrāṇi
Instrumental बीजशेषमात्रेण bījaśeṣamātreṇa
बीजशेषमात्राभ्याम् bījaśeṣamātrābhyām
बीजशेषमात्रैः bījaśeṣamātraiḥ
Dative बीजशेषमात्राय bījaśeṣamātrāya
बीजशेषमात्राभ्याम् bījaśeṣamātrābhyām
बीजशेषमात्रेभ्यः bījaśeṣamātrebhyaḥ
Ablative बीजशेषमात्रात् bījaśeṣamātrāt
बीजशेषमात्राभ्याम् bījaśeṣamātrābhyām
बीजशेषमात्रेभ्यः bījaśeṣamātrebhyaḥ
Genitive बीजशेषमात्रस्य bījaśeṣamātrasya
बीजशेषमात्रयोः bījaśeṣamātrayoḥ
बीजशेषमात्राणाम् bījaśeṣamātrāṇām
Locative बीजशेषमात्रे bījaśeṣamātre
बीजशेषमात्रयोः bījaśeṣamātrayoḥ
बीजशेषमात्रेषु bījaśeṣamātreṣu