| Singular | Dual | Plural |
Nominativo |
बीजशेषमात्रम्
bījaśeṣamātram
|
बीजशेषमात्रे
bījaśeṣamātre
|
बीजशेषमात्राणि
bījaśeṣamātrāṇi
|
Vocativo |
बीजशेषमात्र
bījaśeṣamātra
|
बीजशेषमात्रे
bījaśeṣamātre
|
बीजशेषमात्राणि
bījaśeṣamātrāṇi
|
Acusativo |
बीजशेषमात्रम्
bījaśeṣamātram
|
बीजशेषमात्रे
bījaśeṣamātre
|
बीजशेषमात्राणि
bījaśeṣamātrāṇi
|
Instrumental |
बीजशेषमात्रेण
bījaśeṣamātreṇa
|
बीजशेषमात्राभ्याम्
bījaśeṣamātrābhyām
|
बीजशेषमात्रैः
bījaśeṣamātraiḥ
|
Dativo |
बीजशेषमात्राय
bījaśeṣamātrāya
|
बीजशेषमात्राभ्याम्
bījaśeṣamātrābhyām
|
बीजशेषमात्रेभ्यः
bījaśeṣamātrebhyaḥ
|
Ablativo |
बीजशेषमात्रात्
bījaśeṣamātrāt
|
बीजशेषमात्राभ्याम्
bījaśeṣamātrābhyām
|
बीजशेषमात्रेभ्यः
bījaśeṣamātrebhyaḥ
|
Genitivo |
बीजशेषमात्रस्य
bījaśeṣamātrasya
|
बीजशेषमात्रयोः
bījaśeṣamātrayoḥ
|
बीजशेषमात्राणाम्
bījaśeṣamātrāṇām
|
Locativo |
बीजशेषमात्रे
bījaśeṣamātre
|
बीजशेषमात्रयोः
bījaśeṣamātrayoḥ
|
बीजशेषमात्रेषु
bījaśeṣamātreṣu
|