Sanskrit tools

Sanskrit declension


Declension of बीजसंहृतिमत् bījasaṁhṛtimat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative बीजसंहृतिमान् bījasaṁhṛtimān
बीजसंहृतिमन्तौ bījasaṁhṛtimantau
बीजसंहृतिमन्तः bījasaṁhṛtimantaḥ
Vocative बीजसंहृतिमन् bījasaṁhṛtiman
बीजसंहृतिमन्तौ bījasaṁhṛtimantau
बीजसंहृतिमन्तः bījasaṁhṛtimantaḥ
Accusative बीजसंहृतिमन्तम् bījasaṁhṛtimantam
बीजसंहृतिमन्तौ bījasaṁhṛtimantau
बीजसंहृतिमतः bījasaṁhṛtimataḥ
Instrumental बीजसंहृतिमता bījasaṁhṛtimatā
बीजसंहृतिमद्भ्याम् bījasaṁhṛtimadbhyām
बीजसंहृतिमद्भिः bījasaṁhṛtimadbhiḥ
Dative बीजसंहृतिमते bījasaṁhṛtimate
बीजसंहृतिमद्भ्याम् bījasaṁhṛtimadbhyām
बीजसंहृतिमद्भ्यः bījasaṁhṛtimadbhyaḥ
Ablative बीजसंहृतिमतः bījasaṁhṛtimataḥ
बीजसंहृतिमद्भ्याम् bījasaṁhṛtimadbhyām
बीजसंहृतिमद्भ्यः bījasaṁhṛtimadbhyaḥ
Genitive बीजसंहृतिमतः bījasaṁhṛtimataḥ
बीजसंहृतिमतोः bījasaṁhṛtimatoḥ
बीजसंहृतिमताम् bījasaṁhṛtimatām
Locative बीजसंहृतिमति bījasaṁhṛtimati
बीजसंहृतिमतोः bījasaṁhṛtimatoḥ
बीजसंहृतिमत्सु bījasaṁhṛtimatsu