| Singular | Dual | Plural |
Nominative |
बीजसंहृतिमान्
bījasaṁhṛtimān
|
बीजसंहृतिमन्तौ
bījasaṁhṛtimantau
|
बीजसंहृतिमन्तः
bījasaṁhṛtimantaḥ
|
Vocative |
बीजसंहृतिमन्
bījasaṁhṛtiman
|
बीजसंहृतिमन्तौ
bījasaṁhṛtimantau
|
बीजसंहृतिमन्तः
bījasaṁhṛtimantaḥ
|
Accusative |
बीजसंहृतिमन्तम्
bījasaṁhṛtimantam
|
बीजसंहृतिमन्तौ
bījasaṁhṛtimantau
|
बीजसंहृतिमतः
bījasaṁhṛtimataḥ
|
Instrumental |
बीजसंहृतिमता
bījasaṁhṛtimatā
|
बीजसंहृतिमद्भ्याम्
bījasaṁhṛtimadbhyām
|
बीजसंहृतिमद्भिः
bījasaṁhṛtimadbhiḥ
|
Dative |
बीजसंहृतिमते
bījasaṁhṛtimate
|
बीजसंहृतिमद्भ्याम्
bījasaṁhṛtimadbhyām
|
बीजसंहृतिमद्भ्यः
bījasaṁhṛtimadbhyaḥ
|
Ablative |
बीजसंहृतिमतः
bījasaṁhṛtimataḥ
|
बीजसंहृतिमद्भ्याम्
bījasaṁhṛtimadbhyām
|
बीजसंहृतिमद्भ्यः
bījasaṁhṛtimadbhyaḥ
|
Genitive |
बीजसंहृतिमतः
bījasaṁhṛtimataḥ
|
बीजसंहृतिमतोः
bījasaṁhṛtimatoḥ
|
बीजसंहृतिमताम्
bījasaṁhṛtimatām
|
Locative |
बीजसंहृतिमति
bījasaṁhṛtimati
|
बीजसंहृतिमतोः
bījasaṁhṛtimatoḥ
|
बीजसंहृतिमत्सु
bījasaṁhṛtimatsu
|