| Singular | Dual | Plural |
Nominativo |
बीजसंहृतिमान्
bījasaṁhṛtimān
|
बीजसंहृतिमन्तौ
bījasaṁhṛtimantau
|
बीजसंहृतिमन्तः
bījasaṁhṛtimantaḥ
|
Vocativo |
बीजसंहृतिमन्
bījasaṁhṛtiman
|
बीजसंहृतिमन्तौ
bījasaṁhṛtimantau
|
बीजसंहृतिमन्तः
bījasaṁhṛtimantaḥ
|
Acusativo |
बीजसंहृतिमन्तम्
bījasaṁhṛtimantam
|
बीजसंहृतिमन्तौ
bījasaṁhṛtimantau
|
बीजसंहृतिमतः
bījasaṁhṛtimataḥ
|
Instrumental |
बीजसंहृतिमता
bījasaṁhṛtimatā
|
बीजसंहृतिमद्भ्याम्
bījasaṁhṛtimadbhyām
|
बीजसंहृतिमद्भिः
bījasaṁhṛtimadbhiḥ
|
Dativo |
बीजसंहृतिमते
bījasaṁhṛtimate
|
बीजसंहृतिमद्भ्याम्
bījasaṁhṛtimadbhyām
|
बीजसंहृतिमद्भ्यः
bījasaṁhṛtimadbhyaḥ
|
Ablativo |
बीजसंहृतिमतः
bījasaṁhṛtimataḥ
|
बीजसंहृतिमद्भ्याम्
bījasaṁhṛtimadbhyām
|
बीजसंहृतिमद्भ्यः
bījasaṁhṛtimadbhyaḥ
|
Genitivo |
बीजसंहृतिमतः
bījasaṁhṛtimataḥ
|
बीजसंहृतिमतोः
bījasaṁhṛtimatoḥ
|
बीजसंहृतिमताम्
bījasaṁhṛtimatām
|
Locativo |
बीजसंहृतिमति
bījasaṁhṛtimati
|
बीजसंहृतिमतोः
bījasaṁhṛtimatoḥ
|
बीजसंहृतिमत्सु
bījasaṁhṛtimatsu
|