Sanskrit tools

Sanskrit declension


Declension of बीजसंहृतिमती bījasaṁhṛtimatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बीजसंहृतिमती bījasaṁhṛtimatī
बीजसंहृतिमत्यौ bījasaṁhṛtimatyau
बीजसंहृतिमत्यः bījasaṁhṛtimatyaḥ
Vocative बीजसंहृतिमति bījasaṁhṛtimati
बीजसंहृतिमत्यौ bījasaṁhṛtimatyau
बीजसंहृतिमत्यः bījasaṁhṛtimatyaḥ
Accusative बीजसंहृतिमतीम् bījasaṁhṛtimatīm
बीजसंहृतिमत्यौ bījasaṁhṛtimatyau
बीजसंहृतिमतीः bījasaṁhṛtimatīḥ
Instrumental बीजसंहृतिमत्या bījasaṁhṛtimatyā
बीजसंहृतिमतीभ्याम् bījasaṁhṛtimatībhyām
बीजसंहृतिमतीभिः bījasaṁhṛtimatībhiḥ
Dative बीजसंहृतिमत्यै bījasaṁhṛtimatyai
बीजसंहृतिमतीभ्याम् bījasaṁhṛtimatībhyām
बीजसंहृतिमतीभ्यः bījasaṁhṛtimatībhyaḥ
Ablative बीजसंहृतिमत्याः bījasaṁhṛtimatyāḥ
बीजसंहृतिमतीभ्याम् bījasaṁhṛtimatībhyām
बीजसंहृतिमतीभ्यः bījasaṁhṛtimatībhyaḥ
Genitive बीजसंहृतिमत्याः bījasaṁhṛtimatyāḥ
बीजसंहृतिमत्योः bījasaṁhṛtimatyoḥ
बीजसंहृतिमतीनाम् bījasaṁhṛtimatīnām
Locative बीजसंहृतिमत्याम् bījasaṁhṛtimatyām
बीजसंहृतिमत्योः bījasaṁhṛtimatyoḥ
बीजसंहृतिमतीषु bījasaṁhṛtimatīṣu