| Singular | Dual | Plural |
Nominative |
बीजसंहृतिमती
bījasaṁhṛtimatī
|
बीजसंहृतिमत्यौ
bījasaṁhṛtimatyau
|
बीजसंहृतिमत्यः
bījasaṁhṛtimatyaḥ
|
Vocative |
बीजसंहृतिमति
bījasaṁhṛtimati
|
बीजसंहृतिमत्यौ
bījasaṁhṛtimatyau
|
बीजसंहृतिमत्यः
bījasaṁhṛtimatyaḥ
|
Accusative |
बीजसंहृतिमतीम्
bījasaṁhṛtimatīm
|
बीजसंहृतिमत्यौ
bījasaṁhṛtimatyau
|
बीजसंहृतिमतीः
bījasaṁhṛtimatīḥ
|
Instrumental |
बीजसंहृतिमत्या
bījasaṁhṛtimatyā
|
बीजसंहृतिमतीभ्याम्
bījasaṁhṛtimatībhyām
|
बीजसंहृतिमतीभिः
bījasaṁhṛtimatībhiḥ
|
Dative |
बीजसंहृतिमत्यै
bījasaṁhṛtimatyai
|
बीजसंहृतिमतीभ्याम्
bījasaṁhṛtimatībhyām
|
बीजसंहृतिमतीभ्यः
bījasaṁhṛtimatībhyaḥ
|
Ablative |
बीजसंहृतिमत्याः
bījasaṁhṛtimatyāḥ
|
बीजसंहृतिमतीभ्याम्
bījasaṁhṛtimatībhyām
|
बीजसंहृतिमतीभ्यः
bījasaṁhṛtimatībhyaḥ
|
Genitive |
बीजसंहृतिमत्याः
bījasaṁhṛtimatyāḥ
|
बीजसंहृतिमत्योः
bījasaṁhṛtimatyoḥ
|
बीजसंहृतिमतीनाम्
bījasaṁhṛtimatīnām
|
Locative |
बीजसंहृतिमत्याम्
bījasaṁhṛtimatyām
|
बीजसंहृतिमत्योः
bījasaṁhṛtimatyoḥ
|
बीजसंहृतिमतीषु
bījasaṁhṛtimatīṣu
|