Sanskrit tools

Sanskrit declension


Declension of बीजाञ्जलि bījāñjali, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजाञ्जलिः bījāñjaliḥ
बीजाञ्जली bījāñjalī
बीजाञ्जलयः bījāñjalayaḥ
Vocative बीजाञ्जले bījāñjale
बीजाञ्जली bījāñjalī
बीजाञ्जलयः bījāñjalayaḥ
Accusative बीजाञ्जलिम् bījāñjalim
बीजाञ्जली bījāñjalī
बीजाञ्जलीन् bījāñjalīn
Instrumental बीजाञ्जलिना bījāñjalinā
बीजाञ्जलिभ्याम् bījāñjalibhyām
बीजाञ्जलिभिः bījāñjalibhiḥ
Dative बीजाञ्जलये bījāñjalaye
बीजाञ्जलिभ्याम् bījāñjalibhyām
बीजाञ्जलिभ्यः bījāñjalibhyaḥ
Ablative बीजाञ्जलेः bījāñjaleḥ
बीजाञ्जलिभ्याम् bījāñjalibhyām
बीजाञ्जलिभ्यः bījāñjalibhyaḥ
Genitive बीजाञ्जलेः bījāñjaleḥ
बीजाञ्जल्योः bījāñjalyoḥ
बीजाञ्जलीनाम् bījāñjalīnām
Locative बीजाञ्जलौ bījāñjalau
बीजाञ्जल्योः bījāñjalyoḥ
बीजाञ्जलिषु bījāñjaliṣu