| Singular | Dual | Plural |
Nominativo |
बीजाञ्जलिः
bījāñjaliḥ
|
बीजाञ्जली
bījāñjalī
|
बीजाञ्जलयः
bījāñjalayaḥ
|
Vocativo |
बीजाञ्जले
bījāñjale
|
बीजाञ्जली
bījāñjalī
|
बीजाञ्जलयः
bījāñjalayaḥ
|
Acusativo |
बीजाञ्जलिम्
bījāñjalim
|
बीजाञ्जली
bījāñjalī
|
बीजाञ्जलीन्
bījāñjalīn
|
Instrumental |
बीजाञ्जलिना
bījāñjalinā
|
बीजाञ्जलिभ्याम्
bījāñjalibhyām
|
बीजाञ्जलिभिः
bījāñjalibhiḥ
|
Dativo |
बीजाञ्जलये
bījāñjalaye
|
बीजाञ्जलिभ्याम्
bījāñjalibhyām
|
बीजाञ्जलिभ्यः
bījāñjalibhyaḥ
|
Ablativo |
बीजाञ्जलेः
bījāñjaleḥ
|
बीजाञ्जलिभ्याम्
bījāñjalibhyām
|
बीजाञ्जलिभ्यः
bījāñjalibhyaḥ
|
Genitivo |
बीजाञ्जलेः
bījāñjaleḥ
|
बीजाञ्जल्योः
bījāñjalyoḥ
|
बीजाञ्जलीनाम्
bījāñjalīnām
|
Locativo |
बीजाञ्जलौ
bījāñjalau
|
बीजाञ्जल्योः
bījāñjalyoḥ
|
बीजाञ्जलिषु
bījāñjaliṣu
|