Sanskrit tools

Sanskrit declension


Declension of बीजाढ्य bījāḍhya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजाढ्यः bījāḍhyaḥ
बीजाढ्यौ bījāḍhyau
बीजाढ्याः bījāḍhyāḥ
Vocative बीजाढ्य bījāḍhya
बीजाढ्यौ bījāḍhyau
बीजाढ्याः bījāḍhyāḥ
Accusative बीजाढ्यम् bījāḍhyam
बीजाढ्यौ bījāḍhyau
बीजाढ्यान् bījāḍhyān
Instrumental बीजाढ्येन bījāḍhyena
बीजाढ्याभ्याम् bījāḍhyābhyām
बीजाढ्यैः bījāḍhyaiḥ
Dative बीजाढ्याय bījāḍhyāya
बीजाढ्याभ्याम् bījāḍhyābhyām
बीजाढ्येभ्यः bījāḍhyebhyaḥ
Ablative बीजाढ्यात् bījāḍhyāt
बीजाढ्याभ्याम् bījāḍhyābhyām
बीजाढ्येभ्यः bījāḍhyebhyaḥ
Genitive बीजाढ्यस्य bījāḍhyasya
बीजाढ्ययोः bījāḍhyayoḥ
बीजाढ्यानाम् bījāḍhyānām
Locative बीजाढ्ये bījāḍhye
बीजाढ्ययोः bījāḍhyayoḥ
बीजाढ्येषु bījāḍhyeṣu