| Singular | Dual | Plural |
Nominative |
बीजाढ्यः
bījāḍhyaḥ
|
बीजाढ्यौ
bījāḍhyau
|
बीजाढ्याः
bījāḍhyāḥ
|
Vocative |
बीजाढ्य
bījāḍhya
|
बीजाढ्यौ
bījāḍhyau
|
बीजाढ्याः
bījāḍhyāḥ
|
Accusative |
बीजाढ्यम्
bījāḍhyam
|
बीजाढ्यौ
bījāḍhyau
|
बीजाढ्यान्
bījāḍhyān
|
Instrumental |
बीजाढ्येन
bījāḍhyena
|
बीजाढ्याभ्याम्
bījāḍhyābhyām
|
बीजाढ्यैः
bījāḍhyaiḥ
|
Dative |
बीजाढ्याय
bījāḍhyāya
|
बीजाढ्याभ्याम्
bījāḍhyābhyām
|
बीजाढ्येभ्यः
bījāḍhyebhyaḥ
|
Ablative |
बीजाढ्यात्
bījāḍhyāt
|
बीजाढ्याभ्याम्
bījāḍhyābhyām
|
बीजाढ्येभ्यः
bījāḍhyebhyaḥ
|
Genitive |
बीजाढ्यस्य
bījāḍhyasya
|
बीजाढ्ययोः
bījāḍhyayoḥ
|
बीजाढ्यानाम्
bījāḍhyānām
|
Locative |
बीजाढ्ये
bījāḍhye
|
बीजाढ्ययोः
bījāḍhyayoḥ
|
बीजाढ्येषु
bījāḍhyeṣu
|