Herramientas de sánscrito

Declinación del sánscrito


Declinación de बीजाढ्य bījāḍhya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बीजाढ्यः bījāḍhyaḥ
बीजाढ्यौ bījāḍhyau
बीजाढ्याः bījāḍhyāḥ
Vocativo बीजाढ्य bījāḍhya
बीजाढ्यौ bījāḍhyau
बीजाढ्याः bījāḍhyāḥ
Acusativo बीजाढ्यम् bījāḍhyam
बीजाढ्यौ bījāḍhyau
बीजाढ्यान् bījāḍhyān
Instrumental बीजाढ्येन bījāḍhyena
बीजाढ्याभ्याम् bījāḍhyābhyām
बीजाढ्यैः bījāḍhyaiḥ
Dativo बीजाढ्याय bījāḍhyāya
बीजाढ्याभ्याम् bījāḍhyābhyām
बीजाढ्येभ्यः bījāḍhyebhyaḥ
Ablativo बीजाढ्यात् bījāḍhyāt
बीजाढ्याभ्याम् bījāḍhyābhyām
बीजाढ्येभ्यः bījāḍhyebhyaḥ
Genitivo बीजाढ्यस्य bījāḍhyasya
बीजाढ्ययोः bījāḍhyayoḥ
बीजाढ्यानाम् bījāḍhyānām
Locativo बीजाढ्ये bījāḍhye
बीजाढ्ययोः bījāḍhyayoḥ
बीजाढ्येषु bījāḍhyeṣu