Sanskrit tools

Sanskrit declension


Declension of बीजाध्यक्ष bījādhyakṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजाध्यक्षः bījādhyakṣaḥ
बीजाध्यक्षौ bījādhyakṣau
बीजाध्यक्षाः bījādhyakṣāḥ
Vocative बीजाध्यक्ष bījādhyakṣa
बीजाध्यक्षौ bījādhyakṣau
बीजाध्यक्षाः bījādhyakṣāḥ
Accusative बीजाध्यक्षम् bījādhyakṣam
बीजाध्यक्षौ bījādhyakṣau
बीजाध्यक्षान् bījādhyakṣān
Instrumental बीजाध्यक्षेण bījādhyakṣeṇa
बीजाध्यक्षाभ्याम् bījādhyakṣābhyām
बीजाध्यक्षैः bījādhyakṣaiḥ
Dative बीजाध्यक्षाय bījādhyakṣāya
बीजाध्यक्षाभ्याम् bījādhyakṣābhyām
बीजाध्यक्षेभ्यः bījādhyakṣebhyaḥ
Ablative बीजाध्यक्षात् bījādhyakṣāt
बीजाध्यक्षाभ्याम् bījādhyakṣābhyām
बीजाध्यक्षेभ्यः bījādhyakṣebhyaḥ
Genitive बीजाध्यक्षस्य bījādhyakṣasya
बीजाध्यक्षयोः bījādhyakṣayoḥ
बीजाध्यक्षाणाम् bījādhyakṣāṇām
Locative बीजाध्यक्षे bījādhyakṣe
बीजाध्यक्षयोः bījādhyakṣayoḥ
बीजाध्यक्षेषु bījādhyakṣeṣu