| Singular | Dual | Plural |
Nominativo |
बीजाध्यक्षः
bījādhyakṣaḥ
|
बीजाध्यक्षौ
bījādhyakṣau
|
बीजाध्यक्षाः
bījādhyakṣāḥ
|
Vocativo |
बीजाध्यक्ष
bījādhyakṣa
|
बीजाध्यक्षौ
bījādhyakṣau
|
बीजाध्यक्षाः
bījādhyakṣāḥ
|
Acusativo |
बीजाध्यक्षम्
bījādhyakṣam
|
बीजाध्यक्षौ
bījādhyakṣau
|
बीजाध्यक्षान्
bījādhyakṣān
|
Instrumental |
बीजाध्यक्षेण
bījādhyakṣeṇa
|
बीजाध्यक्षाभ्याम्
bījādhyakṣābhyām
|
बीजाध्यक्षैः
bījādhyakṣaiḥ
|
Dativo |
बीजाध्यक्षाय
bījādhyakṣāya
|
बीजाध्यक्षाभ्याम्
bījādhyakṣābhyām
|
बीजाध्यक्षेभ्यः
bījādhyakṣebhyaḥ
|
Ablativo |
बीजाध्यक्षात्
bījādhyakṣāt
|
बीजाध्यक्षाभ्याम्
bījādhyakṣābhyām
|
बीजाध्यक्षेभ्यः
bījādhyakṣebhyaḥ
|
Genitivo |
बीजाध्यक्षस्य
bījādhyakṣasya
|
बीजाध्यक्षयोः
bījādhyakṣayoḥ
|
बीजाध्यक्षाणाम्
bījādhyakṣāṇām
|
Locativo |
बीजाध्यक्षे
bījādhyakṣe
|
बीजाध्यक्षयोः
bījādhyakṣayoḥ
|
बीजाध्यक्षेषु
bījādhyakṣeṣu
|