| Singular | Dual | Plural |
Nominative |
बीजाभिधानम्
bījābhidhānam
|
बीजाभिधाने
bījābhidhāne
|
बीजाभिधानानि
bījābhidhānāni
|
Vocative |
बीजाभिधान
bījābhidhāna
|
बीजाभिधाने
bījābhidhāne
|
बीजाभिधानानि
bījābhidhānāni
|
Accusative |
बीजाभिधानम्
bījābhidhānam
|
बीजाभिधाने
bījābhidhāne
|
बीजाभिधानानि
bījābhidhānāni
|
Instrumental |
बीजाभिधानेन
bījābhidhānena
|
बीजाभिधानाभ्याम्
bījābhidhānābhyām
|
बीजाभिधानैः
bījābhidhānaiḥ
|
Dative |
बीजाभिधानाय
bījābhidhānāya
|
बीजाभिधानाभ्याम्
bījābhidhānābhyām
|
बीजाभिधानेभ्यः
bījābhidhānebhyaḥ
|
Ablative |
बीजाभिधानात्
bījābhidhānāt
|
बीजाभिधानाभ्याम्
bījābhidhānābhyām
|
बीजाभिधानेभ्यः
bījābhidhānebhyaḥ
|
Genitive |
बीजाभिधानस्य
bījābhidhānasya
|
बीजाभिधानयोः
bījābhidhānayoḥ
|
बीजाभिधानानाम्
bījābhidhānānām
|
Locative |
बीजाभिधाने
bījābhidhāne
|
बीजाभिधानयोः
bījābhidhānayoḥ
|
बीजाभिधानेषु
bījābhidhāneṣu
|