Sanskrit tools

Sanskrit declension


Declension of बीजाभिधान bījābhidhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजाभिधानम् bījābhidhānam
बीजाभिधाने bījābhidhāne
बीजाभिधानानि bījābhidhānāni
Vocative बीजाभिधान bījābhidhāna
बीजाभिधाने bījābhidhāne
बीजाभिधानानि bījābhidhānāni
Accusative बीजाभिधानम् bījābhidhānam
बीजाभिधाने bījābhidhāne
बीजाभिधानानि bījābhidhānāni
Instrumental बीजाभिधानेन bījābhidhānena
बीजाभिधानाभ्याम् bījābhidhānābhyām
बीजाभिधानैः bījābhidhānaiḥ
Dative बीजाभिधानाय bījābhidhānāya
बीजाभिधानाभ्याम् bījābhidhānābhyām
बीजाभिधानेभ्यः bījābhidhānebhyaḥ
Ablative बीजाभिधानात् bījābhidhānāt
बीजाभिधानाभ्याम् bījābhidhānābhyām
बीजाभिधानेभ्यः bījābhidhānebhyaḥ
Genitive बीजाभिधानस्य bījābhidhānasya
बीजाभिधानयोः bījābhidhānayoḥ
बीजाभिधानानाम् bījābhidhānānām
Locative बीजाभिधाने bījābhidhāne
बीजाभिधानयोः bījābhidhānayoḥ
बीजाभिधानेषु bījābhidhāneṣu