| Singular | Dual | Plural |
Nominativo |
बीजाभिधानम्
bījābhidhānam
|
बीजाभिधाने
bījābhidhāne
|
बीजाभिधानानि
bījābhidhānāni
|
Vocativo |
बीजाभिधान
bījābhidhāna
|
बीजाभिधाने
bījābhidhāne
|
बीजाभिधानानि
bījābhidhānāni
|
Acusativo |
बीजाभिधानम्
bījābhidhānam
|
बीजाभिधाने
bījābhidhāne
|
बीजाभिधानानि
bījābhidhānāni
|
Instrumental |
बीजाभिधानेन
bījābhidhānena
|
बीजाभिधानाभ्याम्
bījābhidhānābhyām
|
बीजाभिधानैः
bījābhidhānaiḥ
|
Dativo |
बीजाभिधानाय
bījābhidhānāya
|
बीजाभिधानाभ्याम्
bījābhidhānābhyām
|
बीजाभिधानेभ्यः
bījābhidhānebhyaḥ
|
Ablativo |
बीजाभिधानात्
bījābhidhānāt
|
बीजाभिधानाभ्याम्
bījābhidhānābhyām
|
बीजाभिधानेभ्यः
bījābhidhānebhyaḥ
|
Genitivo |
बीजाभिधानस्य
bījābhidhānasya
|
बीजाभिधानयोः
bījābhidhānayoḥ
|
बीजाभिधानानाम्
bījābhidhānānām
|
Locativo |
बीजाभिधाने
bījābhidhāne
|
बीजाभिधानयोः
bījābhidhānayoḥ
|
बीजाभिधानेषु
bījābhidhāneṣu
|