| Singular | Dual | Plural |
Nominative |
बीजार्णवतन्त्रम्
bījārṇavatantram
|
बीजार्णवतन्त्रे
bījārṇavatantre
|
बीजार्णवतन्त्राणि
bījārṇavatantrāṇi
|
Vocative |
बीजार्णवतन्त्र
bījārṇavatantra
|
बीजार्णवतन्त्रे
bījārṇavatantre
|
बीजार्णवतन्त्राणि
bījārṇavatantrāṇi
|
Accusative |
बीजार्णवतन्त्रम्
bījārṇavatantram
|
बीजार्णवतन्त्रे
bījārṇavatantre
|
बीजार्णवतन्त्राणि
bījārṇavatantrāṇi
|
Instrumental |
बीजार्णवतन्त्रेण
bījārṇavatantreṇa
|
बीजार्णवतन्त्राभ्याम्
bījārṇavatantrābhyām
|
बीजार्णवतन्त्रैः
bījārṇavatantraiḥ
|
Dative |
बीजार्णवतन्त्राय
bījārṇavatantrāya
|
बीजार्णवतन्त्राभ्याम्
bījārṇavatantrābhyām
|
बीजार्णवतन्त्रेभ्यः
bījārṇavatantrebhyaḥ
|
Ablative |
बीजार्णवतन्त्रात्
bījārṇavatantrāt
|
बीजार्णवतन्त्राभ्याम्
bījārṇavatantrābhyām
|
बीजार्णवतन्त्रेभ्यः
bījārṇavatantrebhyaḥ
|
Genitive |
बीजार्णवतन्त्रस्य
bījārṇavatantrasya
|
बीजार्णवतन्त्रयोः
bījārṇavatantrayoḥ
|
बीजार्णवतन्त्राणाम्
bījārṇavatantrāṇām
|
Locative |
बीजार्णवतन्त्रे
bījārṇavatantre
|
बीजार्णवतन्त्रयोः
bījārṇavatantrayoḥ
|
बीजार्णवतन्त्रेषु
bījārṇavatantreṣu
|