Sanskrit tools

Sanskrit declension


Declension of बीजार्णवतन्त्र bījārṇavatantra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजार्णवतन्त्रम् bījārṇavatantram
बीजार्णवतन्त्रे bījārṇavatantre
बीजार्णवतन्त्राणि bījārṇavatantrāṇi
Vocative बीजार्णवतन्त्र bījārṇavatantra
बीजार्णवतन्त्रे bījārṇavatantre
बीजार्णवतन्त्राणि bījārṇavatantrāṇi
Accusative बीजार्णवतन्त्रम् bījārṇavatantram
बीजार्णवतन्त्रे bījārṇavatantre
बीजार्णवतन्त्राणि bījārṇavatantrāṇi
Instrumental बीजार्णवतन्त्रेण bījārṇavatantreṇa
बीजार्णवतन्त्राभ्याम् bījārṇavatantrābhyām
बीजार्णवतन्त्रैः bījārṇavatantraiḥ
Dative बीजार्णवतन्त्राय bījārṇavatantrāya
बीजार्णवतन्त्राभ्याम् bījārṇavatantrābhyām
बीजार्णवतन्त्रेभ्यः bījārṇavatantrebhyaḥ
Ablative बीजार्णवतन्त्रात् bījārṇavatantrāt
बीजार्णवतन्त्राभ्याम् bījārṇavatantrābhyām
बीजार्णवतन्त्रेभ्यः bījārṇavatantrebhyaḥ
Genitive बीजार्णवतन्त्रस्य bījārṇavatantrasya
बीजार्णवतन्त्रयोः bījārṇavatantrayoḥ
बीजार्णवतन्त्राणाम् bījārṇavatantrāṇām
Locative बीजार्णवतन्त्रे bījārṇavatantre
बीजार्णवतन्त्रयोः bījārṇavatantrayoḥ
बीजार्णवतन्त्रेषु bījārṇavatantreṣu