| Singular | Dual | Plural |
Nominativo |
बीजार्णवतन्त्रम्
bījārṇavatantram
|
बीजार्णवतन्त्रे
bījārṇavatantre
|
बीजार्णवतन्त्राणि
bījārṇavatantrāṇi
|
Vocativo |
बीजार्णवतन्त्र
bījārṇavatantra
|
बीजार्णवतन्त्रे
bījārṇavatantre
|
बीजार्णवतन्त्राणि
bījārṇavatantrāṇi
|
Acusativo |
बीजार्णवतन्त्रम्
bījārṇavatantram
|
बीजार्णवतन्त्रे
bījārṇavatantre
|
बीजार्णवतन्त्राणि
bījārṇavatantrāṇi
|
Instrumental |
बीजार्णवतन्त्रेण
bījārṇavatantreṇa
|
बीजार्णवतन्त्राभ्याम्
bījārṇavatantrābhyām
|
बीजार्णवतन्त्रैः
bījārṇavatantraiḥ
|
Dativo |
बीजार्णवतन्त्राय
bījārṇavatantrāya
|
बीजार्णवतन्त्राभ्याम्
bījārṇavatantrābhyām
|
बीजार्णवतन्त्रेभ्यः
bījārṇavatantrebhyaḥ
|
Ablativo |
बीजार्णवतन्त्रात्
bījārṇavatantrāt
|
बीजार्णवतन्त्राभ्याम्
bījārṇavatantrābhyām
|
बीजार्णवतन्त्रेभ्यः
bījārṇavatantrebhyaḥ
|
Genitivo |
बीजार्णवतन्त्रस्य
bījārṇavatantrasya
|
बीजार्णवतन्त्रयोः
bījārṇavatantrayoḥ
|
बीजार्णवतन्त्राणाम्
bījārṇavatantrāṇām
|
Locativo |
बीजार्णवतन्त्रे
bījārṇavatantre
|
बीजार्णवतन्त्रयोः
bījārṇavatantrayoḥ
|
बीजार्णवतन्त्रेषु
bījārṇavatantreṣu
|