Sanskrit tools

Sanskrit declension


Declension of बीजोदाहरणबालबोधिनी bījodāharaṇabālabodhinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बीजोदाहरणबालबोधिनी bījodāharaṇabālabodhinī
बीजोदाहरणबालबोधिन्यौ bījodāharaṇabālabodhinyau
बीजोदाहरणबालबोधिन्यः bījodāharaṇabālabodhinyaḥ
Vocative बीजोदाहरणबालबोधिनि bījodāharaṇabālabodhini
बीजोदाहरणबालबोधिन्यौ bījodāharaṇabālabodhinyau
बीजोदाहरणबालबोधिन्यः bījodāharaṇabālabodhinyaḥ
Accusative बीजोदाहरणबालबोधिनीम् bījodāharaṇabālabodhinīm
बीजोदाहरणबालबोधिन्यौ bījodāharaṇabālabodhinyau
बीजोदाहरणबालबोधिनीः bījodāharaṇabālabodhinīḥ
Instrumental बीजोदाहरणबालबोधिन्या bījodāharaṇabālabodhinyā
बीजोदाहरणबालबोधिनीभ्याम् bījodāharaṇabālabodhinībhyām
बीजोदाहरणबालबोधिनीभिः bījodāharaṇabālabodhinībhiḥ
Dative बीजोदाहरणबालबोधिन्यै bījodāharaṇabālabodhinyai
बीजोदाहरणबालबोधिनीभ्याम् bījodāharaṇabālabodhinībhyām
बीजोदाहरणबालबोधिनीभ्यः bījodāharaṇabālabodhinībhyaḥ
Ablative बीजोदाहरणबालबोधिन्याः bījodāharaṇabālabodhinyāḥ
बीजोदाहरणबालबोधिनीभ्याम् bījodāharaṇabālabodhinībhyām
बीजोदाहरणबालबोधिनीभ्यः bījodāharaṇabālabodhinībhyaḥ
Genitive बीजोदाहरणबालबोधिन्याः bījodāharaṇabālabodhinyāḥ
बीजोदाहरणबालबोधिन्योः bījodāharaṇabālabodhinyoḥ
बीजोदाहरणबालबोधिनीनाम् bījodāharaṇabālabodhinīnām
Locative बीजोदाहरणबालबोधिन्याम् bījodāharaṇabālabodhinyām
बीजोदाहरणबालबोधिन्योः bījodāharaṇabālabodhinyoḥ
बीजोदाहरणबालबोधिनीषु bījodāharaṇabālabodhinīṣu