Sanskrit tools

Sanskrit declension


Declension of बीजिता bījitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बीजिता bījitā
बीजिते bījite
बीजिताः bījitāḥ
Vocative बीजिते bījite
बीजिते bījite
बीजिताः bījitāḥ
Accusative बीजिताम् bījitām
बीजिते bījite
बीजिताः bījitāḥ
Instrumental बीजितया bījitayā
बीजिताभ्याम् bījitābhyām
बीजिताभिः bījitābhiḥ
Dative बीजितायै bījitāyai
बीजिताभ्याम् bījitābhyām
बीजिताभ्यः bījitābhyaḥ
Ablative बीजितायाः bījitāyāḥ
बीजिताभ्याम् bījitābhyām
बीजिताभ्यः bījitābhyaḥ
Genitive बीजितायाः bījitāyāḥ
बीजितयोः bījitayoḥ
बीजितानाम् bījitānām
Locative बीजितायाम् bījitāyām
बीजितयोः bījitayoḥ
बीजितासु bījitāsu