Singular | Dual | Plural | |
Nominative |
बीजिता
bījitā |
बीजिते
bījite |
बीजिताः
bījitāḥ |
Vocative |
बीजिते
bījite |
बीजिते
bījite |
बीजिताः
bījitāḥ |
Accusative |
बीजिताम्
bījitām |
बीजिते
bījite |
बीजिताः
bījitāḥ |
Instrumental |
बीजितया
bījitayā |
बीजिताभ्याम्
bījitābhyām |
बीजिताभिः
bījitābhiḥ |
Dative |
बीजितायै
bījitāyai |
बीजिताभ्याम्
bījitābhyām |
बीजिताभ्यः
bījitābhyaḥ |
Ablative |
बीजितायाः
bījitāyāḥ |
बीजिताभ्याम्
bījitābhyām |
बीजिताभ्यः
bījitābhyaḥ |
Genitive |
बीजितायाः
bījitāyāḥ |
बीजितयोः
bījitayoḥ |
बीजितानाम्
bījitānām |
Locative |
बीजितायाम्
bījitāyām |
बीजितयोः
bījitayoḥ |
बीजितासु
bījitāsu |