Singular | Dual | Plural | |
Nominativo |
बीजिता
bījitā |
बीजिते
bījite |
बीजिताः
bījitāḥ |
Vocativo |
बीजिते
bījite |
बीजिते
bījite |
बीजिताः
bījitāḥ |
Acusativo |
बीजिताम्
bījitām |
बीजिते
bījite |
बीजिताः
bījitāḥ |
Instrumental |
बीजितया
bījitayā |
बीजिताभ्याम्
bījitābhyām |
बीजिताभिः
bījitābhiḥ |
Dativo |
बीजितायै
bījitāyai |
बीजिताभ्याम्
bījitābhyām |
बीजिताभ्यः
bījitābhyaḥ |
Ablativo |
बीजितायाः
bījitāyāḥ |
बीजिताभ्याम्
bījitābhyām |
बीजिताभ्यः
bījitābhyaḥ |
Genitivo |
बीजितायाः
bījitāyāḥ |
बीजितयोः
bījitayoḥ |
बीजितानाम्
bījitānām |
Locativo |
बीजितायाम्
bījitāyām |
बीजितयोः
bījitayoḥ |
बीजितासु
bījitāsu |