Sanskrit tools

Sanskrit declension


Declension of बुद्धिप्रदान buddhipradāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बुद्धिप्रदानम् buddhipradānam
बुद्धिप्रदाने buddhipradāne
बुद्धिप्रदानानि buddhipradānāni
Vocative बुद्धिप्रदान buddhipradāna
बुद्धिप्रदाने buddhipradāne
बुद्धिप्रदानानि buddhipradānāni
Accusative बुद्धिप्रदानम् buddhipradānam
बुद्धिप्रदाने buddhipradāne
बुद्धिप्रदानानि buddhipradānāni
Instrumental बुद्धिप्रदानेन buddhipradānena
बुद्धिप्रदानाभ्याम् buddhipradānābhyām
बुद्धिप्रदानैः buddhipradānaiḥ
Dative बुद्धिप्रदानाय buddhipradānāya
बुद्धिप्रदानाभ्याम् buddhipradānābhyām
बुद्धिप्रदानेभ्यः buddhipradānebhyaḥ
Ablative बुद्धिप्रदानात् buddhipradānāt
बुद्धिप्रदानाभ्याम् buddhipradānābhyām
बुद्धिप्रदानेभ्यः buddhipradānebhyaḥ
Genitive बुद्धिप्रदानस्य buddhipradānasya
बुद्धिप्रदानयोः buddhipradānayoḥ
बुद्धिप्रदानानाम् buddhipradānānām
Locative बुद्धिप्रदाने buddhipradāne
बुद्धिप्रदानयोः buddhipradānayoḥ
बुद्धिप्रदानेषु buddhipradāneṣu