| Singular | Dual | Plural |
Nominative |
बुद्धिप्रदानम्
buddhipradānam
|
बुद्धिप्रदाने
buddhipradāne
|
बुद्धिप्रदानानि
buddhipradānāni
|
Vocative |
बुद्धिप्रदान
buddhipradāna
|
बुद्धिप्रदाने
buddhipradāne
|
बुद्धिप्रदानानि
buddhipradānāni
|
Accusative |
बुद्धिप्रदानम्
buddhipradānam
|
बुद्धिप्रदाने
buddhipradāne
|
बुद्धिप्रदानानि
buddhipradānāni
|
Instrumental |
बुद्धिप्रदानेन
buddhipradānena
|
बुद्धिप्रदानाभ्याम्
buddhipradānābhyām
|
बुद्धिप्रदानैः
buddhipradānaiḥ
|
Dative |
बुद्धिप्रदानाय
buddhipradānāya
|
बुद्धिप्रदानाभ्याम्
buddhipradānābhyām
|
बुद्धिप्रदानेभ्यः
buddhipradānebhyaḥ
|
Ablative |
बुद्धिप्रदानात्
buddhipradānāt
|
बुद्धिप्रदानाभ्याम्
buddhipradānābhyām
|
बुद्धिप्रदानेभ्यः
buddhipradānebhyaḥ
|
Genitive |
बुद्धिप्रदानस्य
buddhipradānasya
|
बुद्धिप्रदानयोः
buddhipradānayoḥ
|
बुद्धिप्रदानानाम्
buddhipradānānām
|
Locative |
बुद्धिप्रदाने
buddhipradāne
|
बुद्धिप्रदानयोः
buddhipradānayoḥ
|
बुद्धिप्रदानेषु
buddhipradāneṣu
|